Original

मार्कण्डेयान्मया प्राप्तं नियमेन जनार्दन ।तवाप्यहममित्रघ्न स्तवं दद्म्यद्य विश्रुतम् ।स्वर्ग्यमारोग्यमायुष्यं धन्यं बल्यं तथैव च ॥ १६९ ॥

Segmented

मार्कण्डेयात् मया प्राप्तम् नियमेन जनार्दन तव अपि अहम् अमित्र-घ्न स्तवम् दद्मि अद्य विश्रुतम् स्वर्ग्यम् आरोग्यम् आयुष्यम् धन्यम् बल्यम् तथा एव च

Analysis

Word Lemma Parse
मार्कण्डेयात् मार्कण्डेय pos=n,g=m,c=5,n=s
मया मद् pos=n,g=,c=3,n=s
प्राप्तम् प्राप् pos=va,g=n,c=1,n=s,f=part
नियमेन नियम pos=n,g=m,c=3,n=s
जनार्दन जनार्दन pos=n,g=m,c=8,n=s
तव त्वद् pos=n,g=,c=6,n=s
अपि अपि pos=i
अहम् मद् pos=n,g=,c=1,n=s
अमित्र अमित्र pos=n,comp=y
घ्न घ्न pos=a,g=m,c=8,n=s
स्तवम् स्तव pos=n,g=m,c=2,n=s
दद्मि दा pos=v,p=1,n=s,l=lat
अद्य अद्य pos=i
विश्रुतम् विश्रु pos=va,g=m,c=2,n=s,f=part
स्वर्ग्यम् स्वर्ग्य pos=a,g=m,c=2,n=s
आरोग्यम् आरोग्य pos=a,g=m,c=2,n=s
आयुष्यम् आयुष्य pos=a,g=m,c=2,n=s
धन्यम् धन्य pos=a,g=m,c=2,n=s
बल्यम् बल्य pos=a,g=m,c=2,n=s
तथा तथा pos=i
एव एव pos=i
pos=i