Original

तण्डिः प्रोवाच शुक्राय गौतमायाह भार्गवः ।वैवस्वताय मनवे गौतमः प्राह माधव ॥ १६६ ॥

Segmented

तण्डिः प्रोवाच शुक्राय गौतमाय आह भार्गवः वैवस्वताय मनवे गौतमः प्राह माधव

Analysis

Word Lemma Parse
तण्डिः तण्डि pos=n,g=m,c=1,n=s
प्रोवाच प्रवच् pos=v,p=3,n=s,l=lit
शुक्राय शुक्र pos=n,g=m,c=4,n=s
गौतमाय गौतम pos=n,g=m,c=4,n=s
आह अह् pos=v,p=3,n=s,l=lit
भार्गवः भार्गव pos=n,g=m,c=1,n=s
वैवस्वताय वैवस्वत pos=n,g=m,c=4,n=s
मनवे मनु pos=n,g=m,c=4,n=s
गौतमः गौतम pos=n,g=m,c=1,n=s
प्राह प्राह् pos=v,p=3,n=s,l=lit
माधव माधव pos=n,g=m,c=8,n=s