Original

स्तवमेतं भगवतो ब्रह्मा स्वयमधारयत् ।ब्रह्मा प्रोवाच शक्राय शक्रः प्रोवाच मृत्यवे ॥ १६४ ॥

Segmented

स्तवम् एतम् भगवतो ब्रह्मा स्वयम् अधारयत् ब्रह्मा प्रोवाच शक्राय शक्रः प्रोवाच मृत्यवे

Analysis

Word Lemma Parse
स्तवम् स्तव pos=n,g=m,c=2,n=s
एतम् एतद् pos=n,g=m,c=2,n=s
भगवतो भगवन्त् pos=n,g=m,c=6,n=s
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
स्वयम् स्वयम् pos=i
अधारयत् धारय् pos=v,p=3,n=s,l=lan
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
प्रोवाच प्रवच् pos=v,p=3,n=s,l=lit
शक्राय शक्र pos=n,g=m,c=4,n=s
शक्रः शक्र pos=n,g=m,c=1,n=s
प्रोवाच प्रवच् pos=v,p=3,n=s,l=lit
मृत्यवे मृत्यु pos=n,g=m,c=4,n=s