Original

इति तेनेन्द्रकल्पेन भगवान्सदसत्पतिः ।कृत्तिवासाः स्तुतः कृष्ण तण्डिना शुद्धबुद्धिना ॥ १६३ ॥

Segmented

इति तेन इन्द्र-कल्पेन भगवान् सत्-असत्-पतिः कृत्तिवासाः स्तुतः कृष्ण तण्डिना शुद्ध-बुद्धिना

Analysis

Word Lemma Parse
इति इति pos=i
तेन तद् pos=n,g=m,c=3,n=s
इन्द्र इन्द्र pos=n,comp=y
कल्पेन कल्प pos=a,g=m,c=3,n=s
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
सत् अस् pos=va,comp=y,f=part
असत् असत् pos=a,comp=y
पतिः पति pos=n,g=m,c=1,n=s
कृत्तिवासाः कृत्तिवासस् pos=n,g=m,c=1,n=s
स्तुतः स्तु pos=va,g=m,c=1,n=s,f=part
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
तण्डिना तण्डि pos=n,g=m,c=3,n=s
शुद्ध शुध् pos=va,comp=y,f=part
बुद्धिना बुद्धि pos=n,g=m,c=3,n=s