Original

ये सर्वभावोपगताः परत्वेनाभवन्नराः ।प्रपन्नवत्सलो देवः संसारात्तान्समुद्धरेत् ॥ १६१ ॥

Segmented

ये सर्व-भाव-उपगताः पर-त्वेन अभवन् नराः प्रपन्न-वत्सलः देवः संसारात् तान् समुद्धरेत्

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
सर्व सर्व pos=n,comp=y
भाव भाव pos=n,comp=y
उपगताः उपगम् pos=va,g=m,c=1,n=p,f=part
पर पर pos=n,comp=y
त्वेन त्व pos=n,g=n,c=3,n=s
अभवन् भू pos=v,p=3,n=p,l=lan
नराः नर pos=n,g=m,c=1,n=p
प्रपन्न प्रपद् pos=va,comp=y,f=part
वत्सलः वत्सल pos=a,g=m,c=1,n=s
देवः देव pos=n,g=m,c=1,n=s
संसारात् संसार pos=n,g=m,c=5,n=s
तान् तद् pos=n,g=m,c=2,n=p
समुद्धरेत् समुद्धृ pos=v,p=3,n=s,l=vidhilin