Original

निर्विघ्ना निश्चला रुद्रे भक्तिरव्यभिचारिणी ।तस्यैव च प्रसादेन भक्तिरुत्पद्यते नृणाम् ।यया यान्ति परां सिद्धिं तद्भावगतचेतसः ॥ १६० ॥

Segmented

निर्विघ्ना निश्चला रुद्रे भक्तिः अव्यभिचारिणी तस्य एव च प्रसादेन भक्तिः उत्पद्यते नृणाम् यया यान्ति पराम् सिद्धिम् तद्-भाव-गत-चेतसः

Analysis

Word Lemma Parse
निर्विघ्ना निर्विघ्न pos=a,g=f,c=1,n=s
निश्चला निश्चल pos=a,g=f,c=1,n=s
रुद्रे रुद्र pos=n,g=m,c=7,n=s
भक्तिः भक्ति pos=n,g=f,c=1,n=s
अव्यभिचारिणी अव्यभिचारिन् pos=a,g=f,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
एव एव pos=i
pos=i
प्रसादेन प्रसाद pos=n,g=m,c=3,n=s
भक्तिः भक्ति pos=n,g=f,c=1,n=s
उत्पद्यते उत्पद् pos=v,p=3,n=s,l=lat
नृणाम् नृ pos=n,g=m,c=6,n=p
यया यद् pos=n,g=f,c=3,n=s
यान्ति या pos=v,p=3,n=p,l=lat
पराम् पर pos=n,g=f,c=2,n=s
सिद्धिम् सिद्धि pos=n,g=f,c=2,n=s
तद् तद् pos=n,comp=y
भाव भाव pos=n,comp=y
गत गम् pos=va,comp=y,f=part
चेतसः चेतस् pos=n,g=m,c=1,n=p