Original

इदं भक्ताय दातव्यं श्रद्दधानास्तिकाय च ।नाश्रद्दधानरूपाय नास्तिकायाजितात्मने ॥ १६ ॥

Segmented

इदम् भक्ताय दातव्यम् श्रद्दधान-आस्तिकाय च न अश्रद्दधान-रूपाय नास्तिकाय अजित-आत्मने

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=1,n=s
भक्ताय भक्त pos=n,g=m,c=4,n=s
दातव्यम् दा pos=va,g=n,c=1,n=s,f=krtya
श्रद्दधान श्रद्धा pos=va,comp=y,f=part
आस्तिकाय आस्तिक pos=n,g=m,c=4,n=s
pos=i
pos=i
अश्रद्दधान अश्रद्दधान pos=a,comp=y
रूपाय रूप pos=n,g=m,c=4,n=s
नास्तिकाय नास्तिक pos=n,g=m,c=4,n=s
अजित अजित pos=a,comp=y
आत्मने आत्मन् pos=n,g=m,c=4,n=s