Original

कारणं भावितं तस्य सर्वमुक्तस्य सर्वतः ।एतद्देवेषु दुष्प्रापं मनुष्येषु न लभ्यते ॥ १५९ ॥

Segmented

कारणम् भावितम् तस्य सर्व-मुक्तस्य सर्वतः एतद् देवेषु दुष्प्रापम् मनुष्येषु न लभ्यते

Analysis

Word Lemma Parse
कारणम् कारण pos=n,g=n,c=1,n=s
भावितम् भावय् pos=va,g=n,c=1,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
सर्व सर्व pos=n,comp=y
मुक्तस्य मुच् pos=va,g=m,c=6,n=s,f=part
सर्वतः सर्वतस् pos=i
एतद् एतद् pos=n,g=n,c=1,n=s
देवेषु देव pos=n,g=m,c=7,n=p
दुष्प्रापम् दुष्प्राप pos=a,g=n,c=1,n=s
मनुष्येषु मनुष्य pos=n,g=m,c=7,n=p
pos=i
लभ्यते लभ् pos=v,p=3,n=s,l=lat