Original

जन्तोर्विशुद्धपापस्य भवे भक्तिः प्रजायते ।उत्पन्ना च भवे भक्तिरनन्या सर्वभावतः ॥ १५८ ॥

Segmented

जन्तोः विशुद्ध-पापस्य भवे भक्तिः प्रजायते उत्पन्ना च भवे भक्तिः अनन्या सर्व-भावतः

Analysis

Word Lemma Parse
जन्तोः जन्तु pos=n,g=m,c=6,n=s
विशुद्ध विशुध् pos=va,comp=y,f=part
पापस्य पाप pos=n,g=m,c=6,n=s
भवे भव pos=n,g=m,c=7,n=s
भक्तिः भक्ति pos=n,g=f,c=1,n=s
प्रजायते प्रजन् pos=v,p=3,n=s,l=lat
उत्पन्ना उत्पद् pos=va,g=f,c=1,n=s,f=part
pos=i
भवे भव pos=n,g=m,c=7,n=s
भक्तिः भक्ति pos=n,g=f,c=1,n=s
अनन्या अनन्य pos=a,g=f,c=1,n=s
सर्व सर्व pos=n,comp=y
भावतः भाव pos=n,g=m,c=5,n=s