Original

जाग्रतश्च स्वपन्तश्च व्रजन्तः पथि संस्थिताः ।स्तुवन्ति स्तूयमानाश्च तुष्यन्ति च रमन्ति च ।जन्मकोटिसहस्रेषु नानासंसारयोनिषु ॥ १५७ ॥

Segmented

जाग्रतः च स्वपन्तः च व्रजन्तः पथि संस्थिताः स्तुवन्ति स्तूयमानाः च तुष्यन्ति च रमन्ति च जन्म-कोटि-सहस्रेषु नाना संसार-योनिषु

Analysis

Word Lemma Parse
जाग्रतः जागृ pos=va,g=m,c=1,n=p,f=part
pos=i
स्वपन्तः स्वप् pos=va,g=m,c=1,n=p,f=part
pos=i
व्रजन्तः व्रज् pos=va,g=m,c=1,n=p,f=part
पथि पथिन् pos=n,g=m,c=7,n=s
संस्थिताः संस्था pos=va,g=m,c=1,n=p,f=part
स्तुवन्ति स्तु pos=v,p=3,n=p,l=lat
स्तूयमानाः स्तु pos=va,g=m,c=1,n=p,f=part
pos=i
तुष्यन्ति तुष् pos=v,p=3,n=p,l=lat
pos=i
रमन्ति रम् pos=v,p=3,n=p,l=lat
pos=i
जन्म जन्मन् pos=n,comp=y
कोटि कोटि pos=n,comp=y
सहस्रेषु सहस्र pos=n,g=n,c=7,n=p
नाना नाना pos=i
संसार संसार pos=n,comp=y
योनिषु योनि pos=n,g=f,c=7,n=p