Original

तथैव च मनुष्येषु ये मनुष्याः प्रधानतः ।आस्तिकाः श्रद्दधानाश्च बहुभिर्जन्मभिः स्तवैः ॥ १५६ ॥

Segmented

तथा एव च मनुष्येषु ये मनुष्याः प्रधानतः आस्तिकाः श्रद्दधानाः च बहुभिः जन्मभिः स्तवैः

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
pos=i
मनुष्येषु मनुष्य pos=n,g=m,c=7,n=p
ये यद् pos=n,g=m,c=1,n=p
मनुष्याः मनुष्य pos=n,g=m,c=1,n=p
प्रधानतः प्रधान pos=n,g=n,c=5,n=s
आस्तिकाः आस्तिक pos=n,g=m,c=1,n=p
श्रद्दधानाः श्रद्धा pos=va,g=m,c=1,n=p,f=part
pos=i
बहुभिः बहु pos=a,g=n,c=3,n=p
जन्मभिः जन्मन् pos=n,g=n,c=3,n=p
स्तवैः स्तव pos=n,g=m,c=3,n=p