Original

स्तूयमानो महादेवः प्रीयते चात्मनामभिः ।भक्तानुकम्पी भगवानात्मसंस्थान्करोति तान् ॥ १५५ ॥

Segmented

स्तूयमानो महादेवः प्रीयते च आत्म-नामभिः भक्त-अनुकम्पी भगवान् आत्म-संस्थान् करोति तान्

Analysis

Word Lemma Parse
स्तूयमानो स्तु pos=va,g=m,c=1,n=s,f=part
महादेवः महादेव pos=n,g=m,c=1,n=s
प्रीयते प्री pos=v,p=3,n=s,l=lat
pos=i
आत्म आत्मन् pos=n,comp=y
नामभिः नामन् pos=n,g=n,c=3,n=p
भक्त भक्त pos=n,comp=y
अनुकम्पी अनुकम्पिन् pos=a,g=m,c=1,n=s
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
आत्म आत्मन् pos=n,comp=y
संस्थान् संस्थ pos=a,g=m,c=2,n=p
करोति कृ pos=v,p=3,n=s,l=lat
तान् तद् pos=n,g=m,c=2,n=p