Original

एतद्धि परमं ब्रह्म स्वयं गीतं स्वयंभुवा ।ऋषयश्चैव देवाश्च स्तुवन्त्येतेन तत्परम् ॥ १५४ ॥

Segmented

एतत् हि परमम् ब्रह्म स्वयम् गीतम् स्वयंभुवा ऋषयः च एव देवाः च स्तुवन्ति एतेन तद्-परम्

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=1,n=s
हि हि pos=i
परमम् परम pos=a,g=n,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,g=n,c=1,n=s
स्वयम् स्वयम् pos=i
गीतम् गा pos=va,g=n,c=1,n=s,f=part
स्वयंभुवा स्वयम्भु pos=n,g=m,c=3,n=s
ऋषयः ऋषि pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
देवाः देव pos=n,g=m,c=1,n=p
pos=i
स्तुवन्ति स्तु pos=v,p=3,n=p,l=lat
एतेन एतद् pos=n,g=n,c=3,n=s
तद् तद् pos=n,comp=y
परम् परम् pos=i