Original

भक्तिमेव पुरस्कृत्य मया यज्ञपतिर्वसुः ।ततोऽभ्यनुज्ञां प्राप्यैव स्तुतो मतिमतां वरः ॥ १५२ ॥

Segmented

भक्तिम् एव पुरस्कृत्य मया यज्ञ-पतिः वसुः ततो ऽभ्यनुज्ञाम् प्राप्य एव स्तुतो मतिमताम् वरः

Analysis

Word Lemma Parse
भक्तिम् भक्ति pos=n,g=f,c=2,n=s
एव एव pos=i
पुरस्कृत्य पुरस्कृ pos=vi
मया मद् pos=n,g=,c=3,n=s
यज्ञ यज्ञ pos=n,comp=y
पतिः पति pos=n,g=m,c=1,n=s
वसुः वसु pos=n,g=m,c=1,n=s
ततो ततस् pos=i
ऽभ्यनुज्ञाम् अभ्यनुज्ञा pos=n,g=f,c=2,n=s
प्राप्य प्राप् pos=vi
एव एव pos=i
स्तुतो स्तु pos=va,g=m,c=1,n=s,f=part
मतिमताम् मतिमत् pos=a,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s