Original

यं न ब्रह्मादयो देवा विदुर्यं न महर्षयः ।तं स्तव्यमर्च्यं वन्द्यं च कः स्तोष्यति जगत्पतिम् ॥ १५१ ॥

Segmented

यम् न ब्रह्म-आदयः देवा विदुः यम् न महा-ऋषयः तम् स्तव्यम् अर्च्यम् वन्द्यम् च कः स्तोष्यति जगत्पतिम्

Analysis

Word Lemma Parse
यम् यद् pos=n,g=m,c=2,n=s
pos=i
ब्रह्म ब्रह्मन् pos=n,comp=y
आदयः आदि pos=n,g=m,c=1,n=p
देवा देव pos=n,g=m,c=1,n=p
विदुः विद् pos=v,p=3,n=p,l=lit
यम् यद् pos=n,g=m,c=2,n=s
pos=i
महा महत् pos=a,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
स्तव्यम् स्तु pos=va,g=m,c=2,n=s,f=krtya
अर्च्यम् अर्च् pos=va,g=m,c=2,n=s,f=krtya
वन्द्यम् वन्द् pos=va,g=m,c=2,n=s,f=krtya
pos=i
कः pos=n,g=m,c=1,n=s
स्तोष्यति स्तु pos=v,p=3,n=s,l=lrt
जगत्पतिम् जगत्पति pos=n,g=m,c=2,n=s