Original

सर्वपाप्मापहमिदं चतुर्वेदसमन्वितम् ।प्रयत्नेनाधिगन्तव्यं धार्यं च प्रयतात्मना ।शान्तिकं पौष्टिकं चैव रक्षोघ्नं पावनं महत् ॥ १५ ॥

Segmented

सर्व-पाप्म-अपहम् इदम् चतुः-वेद-समन्वितम् प्रयत्नेन अधिगम् धार्यम् च प्रयत-आत्मना शान्तिकम् पौष्टिकम् च एव रक्षः-घ्नम् पावनम् महत्

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
पाप्म पाप्मन् pos=n,comp=y
अपहम् अपह pos=a,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
चतुः चतुर् pos=n,comp=y
वेद वेद pos=n,comp=y
समन्वितम् समन्वित pos=a,g=n,c=1,n=s
प्रयत्नेन प्रयत्न pos=n,g=m,c=3,n=s
अधिगम् अधिगम् pos=va,g=n,c=1,n=s,f=krtya
धार्यम् धृ pos=va,g=n,c=1,n=s,f=krtya
pos=i
प्रयत प्रयम् pos=va,comp=y,f=part
आत्मना आत्मन् pos=n,g=m,c=3,n=s
शान्तिकम् शान्तिक pos=a,g=n,c=1,n=s
पौष्टिकम् पौष्टिक pos=a,g=n,c=1,n=s
pos=i
एव एव pos=i
रक्षः रक्षस् pos=n,comp=y
घ्नम् घ्न pos=a,g=n,c=1,n=s
पावनम् पावन pos=a,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s