Original

सिद्धार्थः सर्वभूतार्थोऽचिन्त्यः सत्यव्रतः शुचिः ।व्रताधिपः परं ब्रह्म मुक्तानां परमा गतिः ॥ १४९ ॥

Segmented

सिद्धार्थः सर्व-भूत-अर्थः ऽचिन्त्यः सत्यव्रतः शुचिः व्रत-अधिपः परम् ब्रह्म मुक्तानाम् परमा गतिः

Analysis

Word Lemma Parse
सिद्धार्थः सिद्धार्थ pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
अर्थः अर्थ pos=n,g=m,c=1,n=s
ऽचिन्त्यः अचिन्त्य pos=n,g=m,c=1,n=s
सत्यव्रतः सत्यव्रत pos=n,g=m,c=1,n=s
शुचिः शुचि pos=n,g=m,c=1,n=s
व्रत व्रत pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s
परम् पर pos=n,g=n,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,g=n,c=1,n=s
मुक्तानाम् मुच् pos=va,g=m,c=6,n=p,f=part
परमा परम pos=a,g=f,c=1,n=s
गतिः गति pos=n,g=f,c=1,n=s