Original

प्रयुक्तः शोभनो वज्र ईशानः प्रभुरव्ययः ।गुरुः कान्तो निजः सर्गः पवित्रः सर्ववाहनः ॥ १४६ ॥

Segmented

प्रयुक्तः शोभनो वज्र ईशानः प्रभुः अव्ययः गुरुः कान्तो निजः सर्गः पवित्रः सर्व-वाहनः

Analysis

Word Lemma Parse
प्रयुक्तः प्रयुज् pos=va,g=m,c=1,n=s,f=part
शोभनो शोभन pos=a,g=m,c=1,n=s
वज्र वज्र pos=n,g=m,c=1,n=s
ईशानः ईशान pos=n,g=m,c=1,n=s
प्रभुः प्रभु pos=n,g=m,c=1,n=s
अव्ययः अव्यय pos=n,g=m,c=1,n=s
गुरुः गुरु pos=n,g=m,c=1,n=s
कान्तो कान्त pos=n,g=m,c=1,n=s
निजः निज pos=a,g=m,c=1,n=s
सर्गः सर्ग pos=n,g=m,c=1,n=s
पवित्रः पवित्र pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
वाहनः वाहन pos=n,g=m,c=1,n=s