Original

ईड्यो हस्ती सुरव्याघ्रो देवसिंहो नरर्षभः ।विबुधाग्रवरः श्रेष्ठः सर्वदेवोत्तमोत्तमः ॥ १४५ ॥

Segmented

ईड्यो हस्ती सुर-व्याघ्रः देवसिंहो नरर्षभः विबुध-अग्र-वरः श्रेष्ठः सर्व-देव-उत्तम-उत्तमः

Analysis

Word Lemma Parse
ईड्यो ईड् pos=va,g=m,c=1,n=s,f=krtya
हस्ती हस्तिन् pos=n,g=m,c=1,n=s
सुर सुर pos=n,comp=y
व्याघ्रः व्याघ्र pos=n,g=m,c=1,n=s
देवसिंहो देवसिंह pos=n,g=m,c=1,n=s
नरर्षभः नरर्षभ pos=n,g=m,c=1,n=s
विबुध विबुध pos=n,comp=y
अग्र अग्र pos=n,comp=y
वरः वर pos=a,g=m,c=1,n=s
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
देव देव pos=n,comp=y
उत्तम उत्तम pos=a,comp=y
उत्तमः उत्तम pos=a,g=m,c=1,n=s