Original

सर्वदेवमयोऽचिन्त्यो देवतात्मात्मसंभवः ।उद्भिदस्त्रिक्रमो वैद्यो विरजो विरजोम्बरः ॥ १४४ ॥

Segmented

सर्व-देव-मयः ऽचिन्त्यो देवतात्मा आत्म-संभवः उद्भिदः त्रिक्रमः वैद्यो विरजो विरजः-अम्बरः

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
देव देव pos=n,comp=y
मयः मय pos=a,g=m,c=1,n=s
ऽचिन्त्यो अचिन्त्य pos=n,g=m,c=1,n=s
देवतात्मा देवतात्मन् pos=n,g=m,c=1,n=s
आत्म आत्मन् pos=n,comp=y
संभवः सम्भव pos=n,g=m,c=1,n=s
उद्भिदः उद्भिद pos=n,g=m,c=1,n=s
त्रिक्रमः त्रिक्रम pos=n,g=m,c=1,n=s
वैद्यो वैद्य pos=n,g=m,c=1,n=s
विरजो विरज pos=n,g=m,c=1,n=s
विरजः विरजस् pos=a,comp=y
अम्बरः अम्बर pos=n,g=m,c=1,n=s