Original

स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं त्रिविष्टपम् ।निर्वाणं ह्लादनं चैव ब्रह्मलोकः परा गतिः ॥ १४० ॥

Segmented

स्वर्गद्वारम् प्रजाद्वारम् मोक्षद्वारम् त्रिविष्टपम् निर्वाणम् ह्लादनम् च एव ब्रह्म-लोकः परा गतिः

Analysis

Word Lemma Parse
स्वर्गद्वारम् स्वर्गद्वार pos=n,g=n,c=1,n=s
प्रजाद्वारम् प्रजाद्वार pos=n,g=n,c=1,n=s
मोक्षद्वारम् मोक्षद्वार pos=n,g=n,c=1,n=s
त्रिविष्टपम् त्रिविष्टप pos=n,g=n,c=1,n=s
निर्वाणम् निर्वाण pos=n,g=n,c=1,n=s
ह्लादनम् ह्लादन pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
ब्रह्म ब्रह्मन् pos=n,comp=y
लोकः लोक pos=n,g=m,c=1,n=s
परा पर pos=n,g=f,c=1,n=s
गतिः गति pos=n,g=f,c=1,n=s