Original

महाप्रसादो दमनः शत्रुहा श्वेतपिङ्गलः ।प्रीतात्मा प्रयतात्मा च संयतात्मा प्रधानधृक् ॥ १३५ ॥

Segmented

महाप्रसादो दमनः शत्रुहा श्वेतपिङ्गलः प्रीत-आत्मा प्रयत-आत्मा च संयत-आत्मा प्रधान-धृक्

Analysis

Word Lemma Parse
महाप्रसादो महाप्रसाद pos=n,g=m,c=1,n=s
दमनः दमन pos=n,g=m,c=1,n=s
शत्रुहा शत्रुहन् pos=n,g=m,c=1,n=s
श्वेतपिङ्गलः श्वेतपिङ्गल pos=n,g=m,c=1,n=s
प्रीत प्री pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
प्रयत प्रयम् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
pos=i
संयत संयम् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
प्रधान प्रधान pos=n,comp=y
धृक् धृक् pos=a,g=m,c=1,n=s