Original

उमापतिरुमाकान्तो जाह्नवीधृगुमाधवः ।वरो वराहो वरदो वरेशः सुमहास्वनः ॥ १३४ ॥

Segmented

उमापतिः उमाकान्तो जाह्नवी-धृक् उमाधवः वरो वराहो वरदो वर-ईशः सु महा-स्वनः

Analysis

Word Lemma Parse
उमापतिः उमापति pos=n,g=m,c=1,n=s
उमाकान्तो उमाकान्त pos=n,g=m,c=1,n=s
जाह्नवी जाह्नवी pos=n,comp=y
धृक् धृक् pos=a,g=m,c=1,n=s
उमाधवः उमाधव pos=n,g=m,c=1,n=s
वरो वर pos=a,g=m,c=1,n=s
वराहो वराह pos=n,g=m,c=1,n=s
वरदो वरद pos=n,g=m,c=1,n=s
वर वर pos=n,comp=y
ईशः ईश pos=n,g=m,c=1,n=s
सु सु pos=i
महा महत् pos=a,comp=y
स्वनः स्वन pos=n,g=m,c=1,n=s