Original

चन्दनी पद्ममालाग्र्यः सुरभ्युत्तरणो नरः ।कर्णिकारमहास्रग्वी नीलमौलिः पिनाकधृक् ॥ १३३ ॥

Segmented

चन्दनी पद्म-माला-अग्र्यः सुरभी उत्तरणः नरः कर्णिकार-महा-स्रग्वी नील-मौलिः पिनाकधृक्

Analysis

Word Lemma Parse
चन्दनी चन्दनिन् pos=a,g=m,c=1,n=s
पद्म पद्म pos=n,comp=y
माला माला pos=n,comp=y
अग्र्यः अग्र्य pos=a,g=m,c=1,n=s
सुरभी सुरभि pos=n,g=f,c=1,n=d
उत्तरणः उत्तरण pos=a,g=m,c=1,n=s
नरः नर pos=n,g=m,c=1,n=s
कर्णिकार कर्णिकार pos=n,comp=y
महा महत् pos=a,comp=y
स्रग्वी स्रग्विन् pos=a,g=m,c=1,n=s
नील नील pos=a,comp=y
मौलिः मौलि pos=n,g=m,c=1,n=s
पिनाकधृक् पिनाकधृक् pos=n,g=m,c=1,n=s