Original

अनन्तरूपो नैकात्मा तिग्मतेजाः स्वयंभुवः ।ऊर्ध्वगात्मा पशुपतिर्वातरंहा मनोजवः ॥ १३२ ॥

Segmented

अनन्त-रूपः न एक-आत्मा तिग्मतेजाः स्वयंभुवः ऊर्ध्व-ग-आत्मा पशुपतिः वात-रंहाः मनोजवः

Analysis

Word Lemma Parse
अनन्त अनन्त pos=a,comp=y
रूपः रूप pos=n,g=m,c=1,n=s
pos=i
एक एक pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
तिग्मतेजाः तिग्मतेजस् pos=n,g=m,c=1,n=s
स्वयंभुवः स्वयम्भु pos=n,g=m,c=6,n=s
ऊर्ध्व ऊर्ध्व pos=a,comp=y
pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
पशुपतिः पशुपति pos=n,g=m,c=1,n=s
वात वात pos=n,comp=y
रंहाः रंहस् pos=n,g=m,c=1,n=s
मनोजवः मनोजव pos=n,g=m,c=1,n=s