Original

पवित्रं त्रिमधुर्मन्त्रः कनिष्ठः कृष्णपिङ्गलः ।ब्रह्मदण्डविनिर्माता शतघ्नी शतपाशधृक् ॥ १३० ॥

Segmented

पवित्रम् त्रिमधुः मन्त्रः कनिष्ठः कृष्णपिङ्गलः ब्रह्मदण्ड-विनिर्माता शतघ्नी शत-पाश-धृक्

Analysis

Word Lemma Parse
पवित्रम् पवित्र pos=n,g=n,c=1,n=s
त्रिमधुः त्रिमधु pos=a,g=m,c=1,n=s
मन्त्रः मन्त्र pos=n,g=m,c=1,n=s
कनिष्ठः कनिष्ठ pos=a,g=m,c=1,n=s
कृष्णपिङ्गलः कृष्णपिङ्गल pos=n,g=m,c=1,n=s
ब्रह्मदण्ड ब्रह्मदण्ड pos=n,comp=y
विनिर्माता विनिर्मातृ pos=n,g=m,c=1,n=s
शतघ्नी शतघ्निन् pos=a,g=m,c=1,n=s
शत शत pos=n,comp=y
पाश पाश pos=n,comp=y
धृक् धृक् pos=a,g=m,c=1,n=s