Original

दश नामसहस्राणि यान्याह प्रपितामहः ।तानि निर्मथ्य मनसा दध्नो घृतमिवोद्धृतम् ॥ १३ ॥

Segmented

दश नाम-सहस्राणि यानि आह प्रपितामहः तानि निर्मथ्य मनसा दध्नो घृतम् इव उद्धृतम्

Analysis

Word Lemma Parse
दश दशन् pos=n,g=n,c=2,n=s
नाम नामन् pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
यानि यद् pos=n,g=n,c=2,n=p
आह अह् pos=v,p=3,n=s,l=lit
प्रपितामहः प्रपितामह pos=n,g=m,c=1,n=s
तानि तद् pos=n,g=n,c=2,n=p
निर्मथ्य निर्मथ् pos=vi
मनसा मनस् pos=n,g=n,c=3,n=s
दध्नो दधि pos=n,g=n,c=5,n=s
घृतम् घृत pos=n,g=n,c=2,n=s
इव इव pos=i
उद्धृतम् उद्धृ pos=va,g=n,c=2,n=s,f=part