Original

सहस्रमूर्धा देवेन्द्रः सर्वदेवमयो गुरुः ।सहस्रबाहुः सर्वाङ्गः शरण्यः सर्वलोककृत् ॥ १२९ ॥

Segmented

सहस्रमूर्धा देवेन्द्रः सर्व-देव-मयः गुरुः सहस्रबाहुः सर्वाङ्गः शरण्यः सर्व-लोक-कृत्

Analysis

Word Lemma Parse
सहस्रमूर्धा सहस्रमूर्धन् pos=n,g=m,c=1,n=s
देवेन्द्रः देवेन्द्र pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
देव देव pos=n,comp=y
मयः मय pos=a,g=m,c=1,n=s
गुरुः गुरु pos=n,g=m,c=1,n=s
सहस्रबाहुः सहस्रबाहु pos=n,g=m,c=1,n=s
सर्वाङ्गः सर्वाङ्ग pos=n,g=m,c=1,n=s
शरण्यः शरण्य pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
लोक लोक pos=n,comp=y
कृत् कृत् pos=a,g=m,c=1,n=s