Original

मुण्डो विरूपो विकृतो दण्डिमुण्डो विकुर्वणः ।हर्यक्षः ककुभो वज्री दीप्तजिह्वः सहस्रपात् ॥ १२८ ॥

Segmented

मुण्डो विरूपो विकृतो दण्डिमुण्डो विकुर्वणः हर्यक्षः ककुभो वज्री दीप्त-जिह्वः सहस्रपात्

Analysis

Word Lemma Parse
मुण्डो मुण्ड pos=n,g=m,c=1,n=s
विरूपो विरूप pos=n,g=m,c=1,n=s
विकृतो विकृत pos=n,g=m,c=1,n=s
दण्डिमुण्डो दण्डिमुण्ड pos=n,g=m,c=1,n=s
विकुर्वणः विकुर्वण pos=n,g=m,c=1,n=s
हर्यक्षः हर्यक्ष pos=n,g=m,c=1,n=s
ककुभो ककुभ pos=n,g=m,c=1,n=s
वज्री वज्रिन् pos=n,g=m,c=1,n=s
दीप्त दीप् pos=va,comp=y,f=part
जिह्वः जिह्वा pos=n,g=m,c=1,n=s
सहस्रपात् सहस्रपाद् pos=n,g=m,c=1,n=s