Original

गन्धमाली च भगवानुत्थानः सर्वकर्मणाम् ।मन्थानो बहुलो बाहुः सकलः सर्वलोचनः ॥ १२६ ॥

Segmented

गन्धमाली च भगवान् उत्थानः सर्व-कर्मणाम् मन्थानो बहुलो बाहुः सकलः सर्व-लोचनः

Analysis

Word Lemma Parse
गन्धमाली गन्धमालिन् pos=n,g=m,c=1,n=s
pos=i
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
उत्थानः उत्थान pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
कर्मणाम् कर्मन् pos=n,g=n,c=6,n=p
मन्थानो मन्थान pos=n,g=m,c=1,n=s
बहुलो बहुल pos=n,g=m,c=1,n=s
बाहुः बाहु pos=n,g=m,c=1,n=s
सकलः सकल pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
लोचनः लोचन pos=n,g=m,c=1,n=s