Original

इन्दुर्विसर्गः सुमुखः सुरः सर्वायुधः सहः ।निवेदनः सुधाजातः सुगन्धारो महाधनुः ॥ १२५ ॥

Segmented

इन्दुः विसर्गः सुमुखः सुरः सर्व-आयुधः सहः निवेदनः सुधा-जातः सुगन्धारो महा-धनुः

Analysis

Word Lemma Parse
इन्दुः इन्दु pos=n,g=m,c=1,n=s
विसर्गः विसर्ग pos=n,g=m,c=1,n=s
सुमुखः सुमुख pos=n,g=m,c=1,n=s
सुरः सुर pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
आयुधः आयुध pos=n,g=m,c=1,n=s
सहः सह pos=a,g=m,c=1,n=s
निवेदनः निवेदन pos=n,g=m,c=1,n=s
सुधा सुधा pos=n,comp=y
जातः जन् pos=va,g=m,c=1,n=s,f=part
सुगन्धारो सुगन्धार pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
धनुः धनुस् pos=n,g=m,c=1,n=s