Original

न्यायनिर्वापणः पादः पण्डितो ह्यचलोपमः ।बहुमालो महामालः सुमालो बहुलोचनः ॥ १२३ ॥

Segmented

न्याय-निर्वापणः पादः पण्डितो हि अचल-उपमः बहुमालो महामालः सु मालः बहु-लोचनः

Analysis

Word Lemma Parse
न्याय न्याय pos=n,comp=y
निर्वापणः निर्वापण pos=a,g=m,c=1,n=s
पादः पाद pos=n,g=m,c=1,n=s
पण्डितो पण्डित pos=n,g=m,c=1,n=s
हि हि pos=i
अचल अचल pos=n,comp=y
उपमः उपम pos=a,g=m,c=1,n=s
बहुमालो बहुमाल pos=n,g=m,c=1,n=s
महामालः महामाल pos=n,g=m,c=1,n=s
सु सु pos=i
मालः माला pos=n,g=m,c=1,n=s
बहु बहु pos=a,comp=y
लोचनः लोचन pos=n,g=m,c=1,n=s