Original

निर्जीवो जीवनो मन्त्रः शुभाक्षो बहुकर्कशः ।रत्नप्रभूतो रक्ताङ्गो महार्णवनिपानवित् ॥ १२० ॥

Segmented

निर्जीवो जीवनो मन्त्रः शुभाक्षो बहु-कर्कशः रत्न-प्रभूतः रक्ताङ्गो महा-अर्णव-निपान-विद्

Analysis

Word Lemma Parse
निर्जीवो निर्जीव pos=a,g=m,c=1,n=s
जीवनो जीवन pos=n,g=m,c=1,n=s
मन्त्रः मन्त्र pos=n,g=m,c=1,n=s
शुभाक्षो शुभाक्ष pos=n,g=m,c=1,n=s
बहु बहु pos=a,comp=y
कर्कशः कर्कश pos=a,g=m,c=1,n=s
रत्न रत्न pos=n,comp=y
प्रभूतः प्रभू pos=va,g=m,c=1,n=s,f=part
रक्ताङ्गो रक्ताङ्ग pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
अर्णव अर्णव pos=n,comp=y
निपान निपान pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s