Original

वरदस्य वरेण्यस्य विश्वरूपस्य धीमतः ।शृणु नामसमुद्देशं यदुक्तं पद्मयोनिना ॥ १२ ॥

Segmented

वर-दस्य वरेण्यस्य विश्व-रूपस्य धीमतः शृणु नाम-समुद्देशम् यद् उक्तम् पद्मयोनिना

Analysis

Word Lemma Parse
वर वर pos=n,comp=y
दस्य pos=a,g=m,c=6,n=s
वरेण्यस्य वरेण्य pos=a,g=m,c=6,n=s
विश्व विश्व pos=n,comp=y
रूपस्य रूप pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
नाम नामन् pos=n,comp=y
समुद्देशम् समुद्देश pos=n,g=m,c=2,n=s
यद् यद् pos=n,g=n,c=1,n=s
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
पद्मयोनिना पद्मयोनि pos=n,g=m,c=3,n=s