Original

अक्षश्च रथयोगी च सर्वयोगी महाबलः ।समाम्नायोऽसमाम्नायस्तीर्थदेवो महारथः ॥ ११९ ॥

Segmented

अक्षः च रथ-योगी च सर्वयोगी महाबलः समाम्नायो असमाम्नायः तीर्थदेवः महारथः

Analysis

Word Lemma Parse
अक्षः अक्ष pos=n,g=m,c=1,n=s
pos=i
रथ रथ pos=n,comp=y
योगी योगिन् pos=n,g=m,c=1,n=s
pos=i
सर्वयोगी सर्वयोगिन् pos=n,g=m,c=1,n=s
महाबलः महाबल pos=n,g=m,c=1,n=s
समाम्नायो समाम्नाय pos=n,g=m,c=1,n=s
असमाम्नायः असमाम्नाय pos=n,g=m,c=1,n=s
तीर्थदेवः तीर्थदेव pos=n,g=m,c=1,n=s
महारथः महारथ pos=n,g=m,c=1,n=s