Original

युक्तश्च युक्तबाहुश्च द्विविधश्च सुपर्वणः ।आषाढश्च सुषाढश्च ध्रुवो हरिहणो हरः ॥ ११७ ॥

Segmented

युक्तः च युक्त-बाहुः च द्विविधः च सुपर्वणः आषाढः च सुषाढः च ध्रुवो हरिहणो हरः

Analysis

Word Lemma Parse
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
pos=i
युक्त युज् pos=va,comp=y,f=part
बाहुः बाहु pos=n,g=m,c=1,n=s
pos=i
द्विविधः द्विविध pos=a,g=m,c=1,n=s
pos=i
सुपर्वणः सुपर्वण pos=a,g=m,c=1,n=s
आषाढः आषाढ pos=n,g=m,c=1,n=s
pos=i
सुषाढः सुषाढ pos=n,g=m,c=1,n=s
pos=i
ध्रुवो ध्रुव pos=n,g=m,c=1,n=s
हरिहणो हरिहण pos=n,g=m,c=1,n=s
हरः हर pos=n,g=m,c=1,n=s