Original

संयोगो वर्धनो वृद्धो महावृद्धो गणाधिपः ।नित्य आत्मसहायश्च देवासुरपतिः पतिः ॥ ११६ ॥

Segmented

संयोगो वर्धनो वृद्धो महा-वृद्धः गणाधिपः नित्य आत्म-सहायः च देव-असुर-पतिः पतिः

Analysis

Word Lemma Parse
संयोगो संयोग pos=n,g=m,c=1,n=s
वर्धनो वर्धन pos=n,g=m,c=1,n=s
वृद्धो वृद्ध pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
वृद्धः वृद्ध pos=a,g=m,c=1,n=s
गणाधिपः गणाधिप pos=n,g=m,c=1,n=s
नित्य नित्य pos=a,g=m,c=1,n=s
आत्म आत्मन् pos=n,comp=y
सहायः सहाय pos=n,g=m,c=1,n=s
pos=i
देव देव pos=n,comp=y
असुर असुर pos=n,comp=y
पतिः पति pos=n,g=m,c=1,n=s
पतिः पति pos=n,g=m,c=1,n=s