Original

आवेदनीय आवेशः सर्वगन्धसुखावहः ।तोरणस्तारणो वायुः परिधावति चैकतः ॥ ११५ ॥

Segmented

आवेदनीय आवेशः सर्व-गन्ध-सुख-आवहः तोरणः तारणः वायुः परिधावति च एकतस्

Analysis

Word Lemma Parse
आवेदनीय आवेदनीय pos=n,g=m,c=1,n=s
आवेशः आवेश pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
गन्ध गन्ध pos=n,comp=y
सुख सुख pos=n,comp=y
आवहः आवह pos=a,g=m,c=1,n=s
तोरणः तोरण pos=n,g=m,c=1,n=s
तारणः तारण pos=n,g=m,c=1,n=s
वायुः वायु pos=n,g=m,c=1,n=s
परिधावति परिधाव् pos=v,p=3,n=s,l=lat
pos=i
एकतस् एकतस् pos=i