Original

महागीतो महानृत्तो ह्यप्सरोगणसेवितः ।महाकेतुर्धनुर्धातुर्नैकसानुचरश्चलः ॥ ११४ ॥

Segmented

महागीतो महा-नृत्तः हि अप्सरः-गण-सेवितः महाकेतुः धनुः धातुः न एक-स अनुचरः चलः

Analysis

Word Lemma Parse
महागीतो महागीत pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
नृत्तः नृत्त pos=n,g=m,c=1,n=s
हि हि pos=i
अप्सरः अप्सरस् pos=n,comp=y
गण गण pos=n,comp=y
सेवितः सेव् pos=va,g=m,c=1,n=s,f=part
महाकेतुः महाकेतु pos=n,g=m,c=1,n=s
धनुः धनुस् pos=n,g=n,c=1,n=s
धातुः धातु pos=n,g=m,c=1,n=s
pos=i
एक एक pos=n,comp=y
pos=i
अनुचरः अनुचर pos=n,g=m,c=1,n=s
चलः चल pos=n,g=m,c=1,n=s