Original

प्रतिष्ठायी महाहर्षो जितकामो जितेन्द्रियः ।गन्धारश्च सुरालश्च तपःकर्मरतिर्धनुः ॥ ११३ ॥

Segmented

प्रतिष्ठायी महा-हर्षः जित-कामः जितेन्द्रियः गन्धारः च सुरालः च तपः-कर्म-रतिः धनुः

Analysis

Word Lemma Parse
प्रतिष्ठायी प्रतिष्ठायिन् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
हर्षः हर्ष pos=n,g=m,c=1,n=s
जित जि pos=va,comp=y,f=part
कामः काम pos=n,g=m,c=1,n=s
जितेन्द्रियः जितेन्द्रिय pos=n,g=m,c=1,n=s
गन्धारः गन्धार pos=n,g=m,c=1,n=s
pos=i
सुरालः सुराल pos=n,g=m,c=1,n=s
pos=i
तपः तपस् pos=n,comp=y
कर्म कर्मन् pos=n,comp=y
रतिः रति pos=n,g=m,c=1,n=s
धनुः धनुस् pos=n,g=n,c=1,n=s