Original

गोपालिर्गोपतिर्ग्रामो गोचर्मवसनो हरः ।हिरण्यबाहुश्च तथा गुहापालः प्रवेशिनाम् ॥ ११२ ॥

Segmented

गोपालिः गोपतिः ग्रामो गो-चर्म-वसनः हरः हिरण्यबाहुः च तथा गुहा-पालः प्रवेशिनाम्

Analysis

Word Lemma Parse
गोपालिः गोपालि pos=n,g=m,c=1,n=s
गोपतिः गोपति pos=n,g=m,c=1,n=s
ग्रामो ग्राम pos=n,g=m,c=1,n=s
गो गो pos=n,comp=y
चर्म चर्मन् pos=n,comp=y
वसनः वसन pos=n,g=m,c=1,n=s
हरः हर pos=n,g=m,c=1,n=s
हिरण्यबाहुः हिरण्यबाहु pos=n,g=m,c=1,n=s
pos=i
तथा तथा pos=i
गुहा गुहा pos=n,comp=y
पालः पाल pos=n,g=m,c=1,n=s
प्रवेशिनाम् प्रवेशिन् pos=a,g=m,c=6,n=p