Original

अमोघः संयतो ह्यश्वो भोजनः प्राणधारणः ।धृतिमान्मतिमान्दक्षः सत्कृतश्च युगाधिपः ॥ १११ ॥

Segmented

अमोघः संयतो हि अश्वः भोजनः प्राण-धारणः धृतिमान् मतिमान् दक्षः सत्कृतः च युग-अधिपः

Analysis

Word Lemma Parse
अमोघः अमोघ pos=n,g=m,c=1,n=s
संयतो संयत pos=n,g=m,c=1,n=s
हि हि pos=i
अश्वः अश्व pos=n,g=m,c=1,n=s
भोजनः भोजन pos=n,g=m,c=1,n=s
प्राण प्राण pos=n,comp=y
धारणः धारण pos=a,g=m,c=1,n=s
धृतिमान् धृतिमन्त् pos=n,g=m,c=1,n=s
मतिमान् मतिमन्त् pos=n,g=m,c=1,n=s
दक्षः दक्ष pos=n,g=m,c=1,n=s
सत्कृतः सत्कृत pos=n,g=m,c=1,n=s
pos=i
युग युग pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s