Original

भूतालयो भूतपतिरहोरात्रमनिन्दितः ।वाहिता सर्वभूतानां निलयश्च विभुर्भवः ॥ ११० ॥

Segmented

भूत-आलयः भूतपतिः अहोरात्रम् अनिन्दितः वाहिता सर्व-भूतानाम् निलयः च विभुः भवः

Analysis

Word Lemma Parse
भूत भूत pos=n,comp=y
आलयः आलय pos=n,g=m,c=1,n=s
भूतपतिः भूतपति pos=n,g=m,c=1,n=s
अहोरात्रम् अहोरात्र pos=n,g=n,c=1,n=s
अनिन्दितः अनिन्दित pos=a,g=m,c=1,n=s
वाहिता वाहितृ pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=m,c=6,n=p
निलयः निलय pos=n,g=m,c=1,n=s
pos=i
विभुः विभु pos=a,g=m,c=1,n=s
भवः भव pos=n,g=m,c=1,n=s