Original

अनादिनिधनस्याहं सर्वयोनेर्महात्मनः ।नाम्नां कंचित्समुद्देशं वक्ष्ये ह्यव्यक्तयोनिनः ॥ ११ ॥

Segmented

अन् आदि-निधनस्य अहम् सर्व-योनेः महात्मनः नाम्नाम् कंचित् समुद्देशम् वक्ष्ये हि अव्यक्त-योनेः

Analysis

Word Lemma Parse
अन् अन् pos=i
आदि आदि pos=n,comp=y
निधनस्य निधन pos=n,g=m,c=6,n=s
अहम् मद् pos=n,g=,c=1,n=s
सर्व सर्व pos=n,comp=y
योनेः योनि pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
नाम्नाम् नामन् pos=n,g=n,c=6,n=p
कंचित् कश्चित् pos=n,g=m,c=2,n=s
समुद्देशम् समुद्देश pos=n,g=m,c=2,n=s
वक्ष्ये वच् pos=v,p=1,n=s,l=lrt
हि हि pos=i
अव्यक्त अव्यक्त pos=a,comp=y
योनेः योनि pos=n,g=m,c=6,n=s