Original

सिद्धार्थकारी सिद्धार्थश्छन्दोव्याकरणोत्तरः ।सिंहनादः सिंहदंष्ट्रः सिंहगः सिंहवाहनः ॥ १०८ ॥

Segmented

सिद्धार्थ-कारी सिद्धार्थः छन्दः-व्याकरण-उत्तरः सिंहनादः सिंहदंष्ट्रः सिंहगः सिंहवाहनः

Analysis

Word Lemma Parse
सिद्धार्थ सिद्धार्थ pos=a,comp=y
कारी कारिन् pos=a,g=m,c=1,n=s
सिद्धार्थः सिद्धार्थ pos=n,g=m,c=1,n=s
छन्दः छन्दस् pos=n,comp=y
व्याकरण व्याकरण pos=n,comp=y
उत्तरः उत्तर pos=a,g=m,c=1,n=s
सिंहनादः सिंहनाद pos=n,g=m,c=1,n=s
सिंहदंष्ट्रः सिंहदंष्ट्र pos=n,g=m,c=1,n=s
सिंहगः सिंहग pos=n,g=m,c=1,n=s
सिंहवाहनः सिंहवाहन pos=n,g=m,c=1,n=s