Original

वणिजो वर्धनो वृक्षो नकुलश्चन्दनश्छदः ।सारग्रीवो महाजत्रुरलोलश्च महौषधः ॥ १०७ ॥

Segmented

वणिजो वर्धनो वृक्षो नकुलः चन्दनः छदः सारग्रीवो महाजत्रुः अलोलः च महौषधः

Analysis

Word Lemma Parse
वणिजो वणिज pos=n,g=m,c=1,n=s
वर्धनो वर्धन pos=n,g=m,c=1,n=s
वृक्षो वृक्ष pos=n,g=m,c=1,n=s
नकुलः नकुल pos=n,g=m,c=1,n=s
चन्दनः चन्दन pos=n,g=m,c=1,n=s
छदः छद pos=n,g=m,c=1,n=s
सारग्रीवो सारग्रीव pos=n,g=m,c=1,n=s
महाजत्रुः महाजत्रु pos=n,g=m,c=1,n=s
अलोलः अलोल pos=a,g=m,c=1,n=s
pos=i
महौषधः महौषध pos=n,g=m,c=1,n=s