Original

सर्वाशयो दर्भशायी सर्वेषां प्राणिनां पतिः ।देवदेवमुखोऽसक्तः सदसत्सर्वरत्नवित् ॥ १०५ ॥

Segmented

सर्वाशयो दर्भ-शायी सर्वेषाम् प्राणिनाम् पतिः देव-देव-मुखः ऽसक्तः सद् असत् सर्व-रत्न-विद्

Analysis

Word Lemma Parse
सर्वाशयो सर्वाशय pos=n,g=m,c=1,n=s
दर्भ दर्भ pos=n,comp=y
शायी शायिन् pos=a,g=m,c=1,n=s
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
प्राणिनाम् प्राणिन् pos=n,g=m,c=6,n=p
पतिः पति pos=n,g=m,c=1,n=s
देव देव pos=n,comp=y
देव देव pos=n,comp=y
मुखः मुख pos=n,g=m,c=1,n=s
ऽसक्तः असक्त pos=a,g=m,c=1,n=s
सद् सत् pos=a,g=n,c=1,n=s
असत् असत् pos=a,g=n,c=1,n=s
सर्व सर्व pos=n,comp=y
रत्न रत्न pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s