Original

बलवांश्चोपशान्तश्च पुराणः पुण्यचञ्चुरी ।कुरुकर्ता कालरूपी कुरुभूतो महेश्वरः ॥ १०४ ॥

Segmented

बलवान् च उपशान्तः च पुराणः पुण्यचञ्चुरी कुरु-कर्ता कालरूपी कुरु-भूतः महेश्वरः

Analysis

Word Lemma Parse
बलवान् बलवन्त् pos=n,g=m,c=1,n=s
pos=i
उपशान्तः उपशम् pos=va,g=m,c=1,n=s,f=part
pos=i
पुराणः पुराण pos=n,g=m,c=1,n=s
पुण्यचञ्चुरी पुण्यचञ्चुरिन् pos=n,g=m,c=1,n=s
कुरु कुरु pos=n,comp=y
कर्ता कर्तृ pos=n,g=m,c=1,n=s
कालरूपी कालरूपिन् pos=n,g=m,c=1,n=s
कुरु कुरु pos=n,comp=y
भूतः भू pos=va,g=m,c=1,n=s,f=part
महेश्वरः महेश्वर pos=n,g=m,c=1,n=s