Original

रतितीर्थश्च वाग्मी च सर्वकामगुणावहः ।पद्मगर्भो महागर्भश्चन्द्रवक्त्रो मनोरमः ॥ १०३ ॥

Segmented

रतितीर्थः च वाग्मी च सर्व-काम-गुण-आवहः पद्मगर्भो महागर्भः चन्द्रवक्त्रः मनोरमः

Analysis

Word Lemma Parse
रतितीर्थः रतितीर्थ pos=n,g=m,c=1,n=s
pos=i
वाग्मी वाग्मिन् pos=n,g=m,c=1,n=s
pos=i
सर्व सर्व pos=n,comp=y
काम काम pos=n,comp=y
गुण गुण pos=n,comp=y
आवहः आवह pos=a,g=m,c=1,n=s
पद्मगर्भो पद्मगर्भ pos=n,g=m,c=1,n=s
महागर्भः महागर्भ pos=n,g=m,c=1,n=s
चन्द्रवक्त्रः चन्द्रवक्त्र pos=n,g=m,c=1,n=s
मनोरमः मनोरम pos=n,g=m,c=1,n=s