Original

प्रभावः सर्वगो वायुरर्यमा सविता रविः ।उदग्रश्च विधाता च मान्धाता भूतभावनः ॥ १०२ ॥

Segmented

प्रभावः सर्वगो वायुः अर्यमा सविता रविः उदग्रः च विधाता च मान्धाता भूतभावनः

Analysis

Word Lemma Parse
प्रभावः प्रभाव pos=n,g=m,c=1,n=s
सर्वगो सर्वग pos=n,g=m,c=1,n=s
वायुः वायु pos=n,g=m,c=1,n=s
अर्यमा अर्यमन् pos=n,g=m,c=1,n=s
सविता सवितृ pos=n,g=m,c=1,n=s
रविः रवि pos=n,g=m,c=1,n=s
उदग्रः उदग्र pos=a,g=m,c=1,n=s
pos=i
विधाता विधातृ pos=n,g=m,c=1,n=s
pos=i
मान्धाता मान्धातृ pos=n,g=m,c=1,n=s
भूतभावनः भूतभावन pos=n,g=m,c=1,n=s